金剛薩埵百字明咒
梵文原文
oṃ vajrasattva samayam anupālaya
vajrasattva tvenopatīṣṭha
dṛḍho me bhava
sutoṣyo me bhava
supoṣyo me bhava
anurakto me bhava
sarva siddhiṃ me prayaccha
sarva karma suca me
cittaṃ śreyaḥ kuru hūṃ
ha ha ha ha hoḥ
bhagavan sarva tathāgata vajra
mā me muñca vajrī bhava
mahāsamayasattva āḥ
金刚萨埵百字明(发音参考)
嗡班杂萨埵萨玛雅
嘛努巴拉雅
班杂萨埵底诺巴
底叉知桌美巴哇
苏埵卡哟美巴哇
阿努RA埵美巴哇
苏波卡哟美巴哇
萨哇斯德玛美扎雅叉
萨哇嘎嘛色匝美
则当鞋央革热吽
哈哈哈哈货
班嘎哇纳
萨哇达他嘎达
班杂嘛麦母杂
班杂巴哇
嘛哈萨玛雅
萨埵啊
No comments:
Post a Comment